CTET Sanskrit notes pdf download

CTET Sanskrit notes pdf download

CTET Sanskrit notes pdf download

Hello friends,

CTET Sanskrit notes pdf download:- Today we are sharing CTET Sanskrit notes pdf download. This CTET Sanskrit notes pdf download for upcoming examination like UPPCS, CTET, UPTET, REET, UPSC, DSSSB, DRDO, UPPSC, CTET Previous Year Papers In this article candidates can download PCS Question paper PDF previous year papers. DSSSB examination to recruit candidates for Group A and Group B services of the DSSSB state government. To know in detail about the DSSSB PCS exam visit the given link. The conducting body releases the official DSSSB, CTET Sanskrit notes pdf download along with answer keys once the entire recruitment process is complete.

CTET Sanskrit notes pdf download We have also included some of the most important questions related to CTET Previous year paper pdf in Hindi 2023 for your better preparation for all the government exams U.P.P, UPSI,UPTGT, PGT,UPTET/CTET, HTET, RTET, UDA/LDA, RO/ARO, Bed, LLB, RRB, सचिवालय, अस्सिस्टेंट ग्रेड, ग्राम पंचयत अधिकारी, स्टेनोग्राफर, लेखा परीक्षक, हिनीद अनुवादक परीक्षा, डिप्टी जेलर, बैंक परीक्षा ,एल आई सी, लेखपाल इत्यादि . If you are preparing for your exams in the last few days then this DSSSB, CTET Sanskrit notes pdf download Download is very important for you.

CTET Sanskrit notes pdf download There are around 20-25 questions in each Government Exams related to CTET Sanskrit notes pdf download and you can solve 18-20 questions out of them very easily by reading these Notes of DSSSB, CTET Sanskrit notes pdf download. The complete PDF of [2022*] Best CTET Sanskrit notes TET Previous year paper pdf in Hindi 2023 Download is attached below for your reference, which you can download by clicking at the Download Button. Pdfdownload.in If you have any doubt or suggestion regarding the PDF then you can tell us in the Comment Section given below, we will be happy to help you. We wish you a better future.

Download GK Notes 

Sanskrit Important Questions For CTET

प्रश्ना 1.प्रातिपदिकार्थमात्रे विभक्तिः भवति
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) चतुर्थी

उत्तर- (क)
प्रश्ना 2.द्रोणो व्रीहिः इत्यत्र प्रथमा भवति
(क) प्रातिपदिकार्थमात्रे
(ख) परिमाणमात्रे
(ग) संख्यामात्रे
(घ) लिङ्गमात्राधिक्ये

उत्तर- (ख)

प्रश्ना 3.अनुक्ते कर्मणि विभक्तिः भवति
(क) तृतीया
(ख) चतुर्थी
(ग) द्वितीया
(घ) प्रथमा

उत्तर- (ग)
प्रश्ना 4.उक्ते कर्मणि विभक्तिः भवति
(क) तृतीया
(ख) चतुर्थी
(ग) प्रथमा
(घ) पंचमी

उत्तर- (ग)

प्रश्ना 5.‘अकथितं च सूत्रेण विधीयते
(क) कर्तृसञ्ज्ञा
(ख) कर्मसञ्ज्ञा
(ग) करणंज्ञा
(घ) हेतुसञ्ज्ञा

उत्तर- (ख)
प्रश्ना 6.‘अधिशीस्थासां कर्म’ इति सूत्रेण कर्मसंज्ञा विधीयते
(क) आधारस्य
(ख) प्रीयमाणस्य
(ग) अप्रधानस्य
(घ) अङ्गविकारस्य

उत्तर- (क)

प्रश्ना 7.उपान्वध्यावसः’ इति सूत्रेण आधारस्य सञ्ज्ञा भवति
(क) कर्तृ
(ख) करण
(ग) सम्प्रदान
(घ) कर्म

उत्तर- (घ)
प्रश्ना 8.क्रियासिद्धौ प्रकृष्टोपकारकस्य भवति
(क) कर्मसंज्ञा
(ख) करणसंज्ञा
(ग) कर्तृसंज्ञा
(घ) सम्प्रदानसंज्ञा

उत्तर- (ख)

प्रश्ना 9.अनुक्ते कर्तरि करणे च विधीयते
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया
(घ) पंचमी

उत्तर- (ग)
प्रश्ना 10.जटाभिस्तापसः अत्र जटाशब्दे तृतीया विधीयते
(क) फलवाचके
(ख) लक्षणवाचके
(ग) प्रकृष्टोपकारके
(घ) विकारवाचके

उत्तर- (ख)

Sanskrit Important Questions For CTET

प्रश्ना 11.‘अभितः’ शब्दस्य योगे विभक्तिः भवति-
(क) चतुर्थी।
(ख) पंचमी
(ग) द्वितीया
(घ) तृतीया

उत्तर- (ग)

प्रश्ना 12.‘सह’ शब्दस्य योगे विभक्तिः भवति-
(क) तृतीया
(ख) चतुर्थी
(ग) पंचमी
(घ) षष्ठी

उत्तर- (क)

प्रश्ना 13.कर्मवाच्यस्य अनुक्ते कर्तरि विभक्तिः भवति
(क) प्रथमा
(ख) द्वितीयो
(ग) तृतीया
(घ) पंचमी

उत्तर- (ग)

प्रश्ना 14.अङ्गविकारे विभक्तिः भवति-
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) सप्तमी

उत्तर- (ग)

प्रश्ना 15.अधस्तनेषु चतुर्थी विभक्तेः कारणम् अस्ति
(क) नमः
(ख) सह
(ग) अभितः
(घ) प्रति

उत्तर- (क)

प्रश्ना 16.अधस्तनेषु पंचमीविभक्तेः कारणम् अस्ति-
(क) नमः
(ख) अनन्तरम्
(ग) अधोऽधः
(घ) खल्वाटः

उत्तर- (ख)

प्रश्ना 17.अपादाने विभक्तिः भवति
(क) द्वितीया
(ख) तृतीया
(ग) पंचमी
(घ) षष्ठी

उत्तर- (ग)

प्रश्ना 18.रक्षार्थकधातूनां योगे विभक्तिः भवति-
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी
(घ) तृतीया

उत्तर- (ग)

प्रश्ना 19.कारकाणां संख्या अस्ति-
(क) सप्तः
(ख) अष्ट
(ग) षट्
(घ) नव

उत्तर- (ग)

प्रश्ना 20.सम्बोधने विभक्तिः भवति-
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया
(घ) षष्ठी

उत्तर- (ख)

Sanskrit Important Questions For CTET

प्रश्न 21. – निम्नांकितेषु ‘कण्ठतालव्य:’ वर्णः अस्ति-
(1) आ
(2) ऊ
(3) ऐ
(4) औ

उत्तर- (3)

प्रश्न 22. – ‘नादस्य’ अपर नामस्ति-
(1) घोष:
(2) अघोष:
(3) विवारः
(4) श्वासः

उत्तर- (1)

प्रश्न 23. – खर् वर्णानां बाह्यप्रयत्नाः भवन्ति-
(1) विवाराश्वासा घोषाश्च
(2) विवाराश्वासा अघोषाश्च
(3) संवारानादा घोषाश्च
(4) संवारानादा अघोषाश्च

उत्तर- (2)
प्रश्न 24. – भट्टोजिदीक्षित मतानुसारेण ऊष्मवर्णानाम् आभ्यन्तरप्रयत्न भवति-
(1) ईषत्स्पृष्टम्
(2) ईषद्विवृतम्
(3) विवृतम्
(4) संवृतम्

उत्तर- (3)

प्रश्न 25. – भट्टोजिदीक्षितमतानुसारेण आभ्यन्तरप्रयत्ना भवन्ति-
(1) द्वौ:
(2) त्रयः
(3) चत्वारः
(4) पञ्च

उत्तर- (3)
प्रश्न 26. – बाह्यप्रयत्नाः भवन्ति-
(1) द्वौ
(2) पञ्च
(3) एकादश
(4) षोडश

उत्तर- (3)

प्रश्न 27. – आभ्यन्तरप्रयत्नाः भवन्ति-
(1) द्वौ
(2) पञ्च
(3) एकादश
(4) षोडश

उत्तर- (2)
प्रश्न 28. – प्रयत्नाः भवन्ति-
(1) द्विधा (द्वौ)
(2) पञ्च
(3) एकादश
(4) षोडश

उत्तर- (1)

प्रश्न 29. – ‘स्पृष्टम्’ प्रयत्न: भवति-
(1) अन्तःस्थानाम्
(2) ऊष्मणाम्
(3) स्वराणाम्
(4) स्पर्शानाम्

उत्तर- (4)
प्रश्न 30. – निम्नांकितेषु घोष वर्ण: अस्ति-
(1) श
(2) ष
(3) ह
(4) स

उत्तर- (3)

More Related PDF Download

Maths Topicwise Free PDF > Click Here To Download
English Topicwise Free PDF > Click Here To Download
GK/GS/GA Topicwise Free PDF > Click Here To Download
Reasoning Topicwise Free PDF > Click Here To Download
Indian Polity Free PDF > Click Here To Download
History  Free PDF > Click Here To Download
Computer Topicwise Short Tricks > Click Here To Download
EnvironmentTopicwise Free PDF > Click Here To Download
UPSC Notes > Click Here To Download
SSC Notes Download > Click Here To Download

Sanskrit Important Questions For CTET

प्रश्न 31. – निम्नांकितेषु महाप्राण ध्वनि नास्ति-
(1) ठ
(2) भ
(3) ष
(4) ल

उत्तर- (4)

प्रश्न 32. – स्वराणाम् बाह्यप्रयत्नाः भवन्ति-
(1) उदात्त, अनुदात्त, स्वरित
(2) विवार, श्वास, अघोष
(3) संवार, नाद, घोष
(4) अल्पप्राण, महाप्राण

उत्तर- (1)

प्रश्न 33. – उष्मावर्णानाम् आभ्यन्तरप्रयत्नः भवति-
(1) स्पृष्टम्
(2) ईषत्स्पृष्टम्
(3) ईषद्विवृतम्
(4) विवृतम्

उत्तर- (3)

प्रश्न 34. – विसर्गस्योच्चारणस्थलं भवति-
(1) कण्ठ:
(2) तालु
(3) नासिका
(4) मूर्धा

उत्तर- (1)

प्रश्न 35. – ‘ङ’ वर्णस्य उच्चारणस्थानं भवति-
(1) कण्ठः
(2) तालु
(3) नासिका
(4) मूर्धा

उत्तर- (3)

प्रश्न 36. – ‘घ’ वर्णस्य उच्चारणस्थानं भवति-
(1) कण्ठः
(2) तालु
(3) नासिका
(4) दन्ताः

उत्तर- (1)

प्रश्न 37. – निम्नांकितेषु उच्चारणस्थानं दृष्ट्या असुमेलिवर्ण: अस्ति-
(1) इ
(2) स
(3) ज
(4) य

उत्तर- (2)

प्रश्न 38. – “वार्तिकानाम्” रचनाकारः अस्ति-
(1) पाणिनिः
(2) पतञ्जलि
(3) वररुचि:
(4) वरदराजः

उत्तर- (3)

प्रश्न 39. – “अष्टाध्यायी” इत्यस्य ग्रंथस्य रचनाकारः अस्ति-
(1) पाणिनिः
(2) पतञ्जलिः
(3) वररुचिः
(4) वरदराजः

उत्तर- (1)

प्रश्न 40. – भट्टोजिदीक्षितेन रचितग्रन्थस्य नाम अस्ति-
(1) लघुसिद्धान्तकौमुदी
(2) मध्यसिद्धान्तकौमुदी
(3) वृहद्सिद्धान्तकौमुदी
(4) वैयाकरणसिद्धान्तकौमुदी

उत्तर- (4)

Sanskrit Important Questions For CTET

प्रश्न 41.अधोलिखितपदेषु ‘वि’ उपसर्गयुक्तं पदम् अस्ति
(क) विचार्य
(ख) निकाय
(ग) बलाय
(घ) दृष्ट्वा।

उत्तर- (क)
प्रश्न 42.अधोलिखितेषु पदेषु ‘आ’ उपसर्गयुक्तं पदम् अस्ति
(क) आगच्छ:
(ख) अनुरक्तः
(ग) महारावतः,
(घ) प्रबलः।

उत्तर- (क)

प्रश्न 43.सम् उपसर्ग युक्तम् पदम् अस्ति
(क) सम्भाषणम्।
(ख) सार्द्धम्।
(ग) सद्गतिम्।
(घ) सुविचारम्।

उत्तर- (क)

प्रश्न 44.‘सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः’ रेखांकितपदे उपसर्गास्ति —
(क) निर्
(ख) प्र।
(ग) प्रति
(घ) परा।

उत्तर- (ख)

प्रश्न 45.‘सः युद्धाय प्रयाणम् अकरोत्’-रेखांकितपदे उपसर्गास्ति
(क) यत्
(ख) अन्।
(ग) परा
(घ) प्र।

उत्तर- (घ)

प्रश्न 46.‘अहं वृक्षम् आरोहामि‘-रेखांकितपदे उपसर्गास्ति
(क) आ
(ख) रुह
(ग) मिद्
(घ) मि।

उत्तर- (क)

प्रश्न 47.‘उत्तिष्ठ बन्धो!’ -रेखांकितपदे उपसर्गास्ति
(क) स्था
(ख) आ
(ग) उत्।
(घ) प्ठ्।

उत्तर- (ग)
प्रश्न 48.‘गङ्गाजलमिव नित्यं निर्मलम्‘-रेखांकितपदे उपसर्गास्ति
(क) निर्।
(ख) अन्
(ग) मल
(घ) आ।

उत्तर- (क)

प्रश्न 49.‘उष्णीषं परिधार्य प्रयाणमकरोत्’-रेखांकितपदे उपसर्गास्ति
(क) परा
(ख) प्रे।
(ग) परि।
(घ) यत्।

उत्तर- (ग)
प्रश्न 50.‘केसरीसिंहः आसनम् अध्यास्ते’-रेखांकितपदे उपसर्गास्ति
(क) आ।
(ख) अव
(ग) अपि
(घ) अधि।

उत्तर- (घ)

Sanskrit Important Questions For CTET

प्रश्न 51.अधोलिखितेषु पदेषु उपसर्गयुक्तपदं नास्ति
(क) आगच्छति
(ख) अनुभवति
(ग) प्रतिवसति
(घ) देवेन्द्रः।

उत्तर- (घ)

प्रश्न 52.अधोलिखितेषु पदेषु उपसर्गयुक्तपदं नास्ति
(क) प्रहारः
(ख) उपदेश:
(ग) संहारः
(घ) अस्माकम्।

उत्तर- (घ)

प्रश्न 53.अधोलिखितेषु पदेषु उपसर्गयुक्तपदं नास्ति
(क) विज्ञानम्।
(ख) विद्यालय:
(ग) विजयः।
(घ) विवादः।

उत्तर- (ख)

प्रश्न 54.अधोलिखितेषु पदेषु उपसर्गयुक्तपदमस्ति
(क) प्रचलति।
(ख) सहसैव
(ग) भवति
(घ) युष्माकम्।

उत्तर- (क)

प्रश्न 55.‘सम्’ उपसर्गयुक्तं पदमस्ति
(क) सदाचारः
(ख) सरोवरः
(ग) सम्पूर्णः
(घ) सुपुत्रः।

उत्तर- (ग)

प्रश्न 56.‘उप’ उपसर्गयुक्तं पदं नास्ति
(क) उपकारः।
(ग) उपाचार्य:
(ग) उपर्युक्तः
(घ) उपचारः।

उत्तर- (ग)

प्रश्न 57.तगणस्य स्वरूपमस्ति-
(क) आदिलघुः
(ख) मध्यगुरु:
(ग) अन्तगुरु:
(घ) अन्तलघुः

उत्तर- (घ)

प्रश्न 58.‘महाराणा समारोहे भागं ग्रहीतुं गमिष्यति’रेखांकितपदे प्रत्ययास्ति
(क) क्त्वा
(ख) तुमुन्
(ग) ल्यप्
(घ) तमप्

उत्तर- (ख)

प्रश्न 59. बहुतों के बीच अतिशयता दिखाने पर प्रत्यय होता है
A – तमप्
B – तरप्
C – तल्
D – मतुप्

उत्तर- A

प्रश्न 60. शिष्य मैं प्रत्यय है
A – तीनो
B – यत्
C – क्त
D – क्यप्

उत्तर- D

Topic Related Pdf Download

Download pdf

pdf download.in will bring you new PDFs on Daily Bases, which will be updated in all ways and uploaded on the website, which will prove to be very important for you to prepare for all your upcoming competitive exams.

The above PDF is only provided to you by PDFdownload.in, we are not the creator of the PDF, if you like the PDF or if you have any kind of doubt, suggestion, or question about the same, please send us on your mail. Do not hesitate to contact me. [email protected] or you can send suggestions in the comment box below.

Please Support By Joining Below Groups And Like Our Pages We Will be very thankful to you.

TEGS:-ctet sanskrit pedagogy notes pdf,sanskrit handwritten notes pdf,rajendra sir sanskrit notes pdf,up tet sanskrit notes pdf download,sanskrit pedagogy pdf download,sanskrit pdf download,reet sanskrit notes pdf download,sanskrit pedagogy book for ctet

Author: Deep

Leave a Reply

Your email address will not be published. Required fields are marked *